Las caracteristicas del no ser
Publicado: 27 Oct 2025 23:06
				
				@Patiyo 
He encontrado la versión sanscrita del texto que comentas del anattalakkhanasutta. Cualquier duda concreta podemos comentar sobre el texto. Con Chatgpt la traduccion es la siguiente:
bhagavān samyaksaṁbuddho yad arthaṁ samudāgato tam arthaṁ abhisaṁbhāvayitvā vārāṇasyāṁ viharati śāstā devānāṁ ca manuṣyāṇāṁ ca ||
El Bienaventurado, el Perfectamente Despierto, habiendo realizado el propósito por el cual había venido al mundo, residía entonces en Vārāṇasī, como Maestro de dioses y de hombres.
tatra khalu bhagavāṁ āyuṣmantāṁ paṁcakāṁ bhadravargīyān āmantrayasi ||
Allí, el Bienaventurado se dirigió a los cinco venerables bhadravargīyas (los primeros monjes discípulos).
rūpaṁ bhikṣavo anātmā ||
Monjes, la forma (rūpa) no es el yo.
vedanā anātmā ||
La sensación (vedanā) no es el yo.
saṁjñā anātmā ||
La percepción (saṃjñā) no es el yo.
saṁskārā anātmā ||
Las formaciones mentales (saṃskāra) no son el yo.
vijñānaṁ anātmā ||
La conciencia (vijñāna) no es el yo.
idaṁ rūpaṁ ce bhikṣavaḥ ātmā abhaviṣyat,
Si la forma, monjes, fuera el yo,
na va rūpaṁ ābādhāya duḥkhāya saṁvarteta,
la forma no estaría sujeta a enfermedad ni sufrimiento,
ṛdhyāc ca rūpe kāmakārikatā — evaṁ me rūpaṁ bhavatu, evaṁ mā bhavatu.
y se podría decir: “Que mi forma sea así; que mi forma no sea así”.
yasmāc ca bhikṣavo rūpaṁ anātmā,
Pero puesto que, monjes, la forma no es el yo,
tasmād rūpaṁ bādhāya duḥkhāya saṁvartati,
por eso la forma conduce a la aflicción y al sufrimiento,
na cātra ṛdhyati kāmakārikatā — evaṁ me rūpaṁ bhavatu, evaṁ mā bhavatu.
y no hay dominio sobre ella para decir: “Que mi forma sea así; que mi forma no sea así”.
iyaṁ vedanā ce bhikṣavo ātmā abhaviṣyat,
Si la sensación fuera el yo, monjes,
na ca vedanā ābādhāya duḥkhāya saṁvartati,
no sería causa de enfermedad o sufrimiento,
ṛdhyā evaṁ vedanāyā kāmakārikatā — evaṁ me vedanā bhavatu, evaṁ mā bhavatu.
y se podría decir: “Que mi sensación sea así; que mi sensación no sea así”.
yasmād bhikṣavaḥ vedanā anātmā,
Pero puesto que, monjes, la sensación no es el yo,
tasmād vedanā ābādhāya duḥkhasamudayāya saṁvartati,
por eso la sensación conduce al surgimiento del sufrimiento,
na cātra ṛdhyati kāmakārikatā — evaṁ me vedanā bhavatu, evaṁ mā bhavatu.
y no hay dominio sobre ella para decir: “Que mi sensación sea así; que mi sensación no sea así”.
iyaṁ saṁjñā cet bhikṣavo ātmā abhaviṣyan,
Si la percepción fuera el yo, monjes,
na bhavati saṁjñā ābādhāya duḥkhāya,
no se convertiría en causa de aflicción o sufrimiento,
ṛdhyati ca kāmakārikatā — evaṁ me saṁjñā bhavatu, evaṁ mā bhavatu.
y se podría decir: “Que mi percepción sea así; que mi percepción no sea así”.
yasmād bhikṣavaḥ saṁjñā anātmā,
Pero puesto que, monjes, la percepción no es el yo,
tasmāt saṁjñā ābādhāya duḥkhāya saṁvartati,
por eso la percepción conduce a la aflicción y al sufrimiento,
na cātra ṛdhyati saṁjñāyā kāmakārikatā — evam eva saṁjñā bhavatu.
y no hay dominio sobre ella para decir: “Que mi percepción sea así; que mi percepción no sea así”.
saṁskārā bhikṣavaḥ ābādhāya,
Monjes, las formaciones mentales son causa de aflicción.
saṁskārā ced bhikṣavaḥ ātmā abhaviṣyan,
Si las formaciones fueran el yo,
na caite saṁskārā ābādhāya duḥkhāya saṁvartanti,
no conducirían a la enfermedad ni al sufrimiento,
ṛdhyā ca saṁskārāṇāṁ kāmakārikatā — evaṁ me saṁskāro bhavatu, evaṁ mā bhavatu.
y se podría decir: “Que mis formaciones sean así; que mis formaciones no sean así”.
yasmād bhikṣavaḥ saṁskārā anātmā,
Pero puesto que, monjes, las formaciones no son el yo,
tasmāt saṁskārā ābādhāya duḥkhāya saṁvartanti,
por eso conducen a la aflicción y al sufrimiento,
na cātra ṛdhyati kāmakārikatā — evaṁ me saṁskārā bhavantu, evaṁ mā bhavantu.
y no hay dominio sobre ellas para decir: “Que mis formaciones sean así; que mis formaciones no sean así”.
vijñānaṁ ced bhikṣavo ātmā abhaviṣyat,
Si la conciencia fuera el yo, monjes,
nedaṁ vijñānam ābādhāya duḥkhāya saṁvartati,
no se volvería causa de aflicción ni de sufrimiento,
ṛdhyec ca vijñānasya kāmakārikatā — evaṁ me vijñānaṁ bhavatu, evaṁ mā bhavatu.
y se podría decir: “Que mi conciencia sea así; que mi conciencia no sea así”.
yasmād bhikṣavo vijñānam anātmā,
Pero puesto que, monjes, la conciencia no es el yo,
tasmād vijñānaṁ ābādhāya duḥkhāya saṁvartati,
por eso la conciencia conduce a la aflicción y al sufrimiento,
na cātra ṛdhyati kāmakārikatā — evaṁ me vijñānaṁ bhavatu, evaṁ mā bhavatu.
y no hay dominio sobre ella para decir: “Que mi conciencia sea así; que mi conciencia no sea así”.
tasmād iha bhikṣavo evaṁ śikṣitavyaṁ ||
Por tanto, monjes, así debe entrenarse uno.
yat kiṁcid rūpaṁ adhyātmā vā bahirdhā vā audārikaṁ vā sūkṣmaṁ vā hīnaṁ vā praṇītaṁ vā yaṁ dūre antike vā atītānāgatapratyutpannaṁ vā,
Cualquier forma, interna o externa, burda o sutil, inferior o superior, lejana o cercana, pasada, futura o presente,
sarvaṁ rūpaṁ naitaṁ mama, naiṣo ’ham asmi, na etad ātmeti,
toda forma debe verse así: “Esto no es mío, esto no soy yo, esto no es mi yo”.
evam etaṁ yathābhūtaṁ samyakprajñayā draṣṭavyaṁ.
Así debe contemplarse con sabiduría correcta, tal como realmente es.
yā kācid vedanā yā kācit saṁjñā ye kecit saṁskārā yaṁ kiṁcid vijñānaṁ,
Toda sensación, toda percepción, todas las formaciones y cualquier conciencia,
adhyātmaṁ vā bahirdhā vā audārikaṁ vā sūkṣmaṁ vā hīnaṁ vā praṇītaṁ vā yaṁ dūre antike vā atītānāgatapratyutpannaṁ vā,
ya sean internas o externas, burdas o sutiles, inferiores o superiores, lejanas o cercanas, pasadas, futuras o presentes,
sarvaṁ vijñānaṁ naitaṁ mama, naiṣo ’ham asmi, na etam ātmeti.
deben contemplarse así: “Esto no es mío, esto no soy yo, esto no es mi yo”.
evam etaṁ yathābhūtaṁ samyakprajñayā draṣṭavyaṁ.
Así debe contemplarse con sabiduría correcta, tal como realmente es.
idam avocad bhagavāṁ vārāṇasyāṁ viharanto ṛṣivadane mṛgadāve ||
Así habló el Bienaventurado, mientras residía en Vārāṇasī, en el Parque de los Ciervos, en Ṛṣivadana.
imasmiṁ ca punar vyākaraṇe bhāṣyamāṇe āyuṣmata ājñātakauṇḍinyasya anupādāyāśravebhyaś cittaṁ vimuktaṁ,
Y mientras este discurso era pronunciado, la mente del venerable Aññāta Kauṇḍinya fue liberada de las impurezas por no aferrarse.
caturṇāṁ ca bhikṣūṇāṁ virajaṁ vigatamalaṁ dharmeṣu dharmacakṣu viśuddhaṁ,
Y en los otros cuatro monjes surgió el ojo del Dharma, puro, libre de manchas y de impurezas.
āyuṣmato aśvakisya bhadrikasya vāṣpasya mahānāmasya, triṁśatīnāṁ ca devakoṭīnāṁ virajaṁ vigatamalaṁ dharmeṣu dharmacakṣuṁ viśuddhaṁ.
También el venerable Aśvajit, Bhadrika, Vāṣpa y Mahānāma, y treinta mil devas alcanzaron el ojo del Dharma, puro y libre de impurezas.
āttamanā āyuṣmanto paṁcakā bhadravargikā bhagavato bhāṣitam abhyanande ||
Y los cinco venerables bhadravargīyas se alegraron del discurso del Bienaventurado.
			He encontrado la versión sanscrita del texto que comentas del anattalakkhanasutta. Cualquier duda concreta podemos comentar sobre el texto. Con Chatgpt la traduccion es la siguiente:
bhagavān samyaksaṁbuddho yad arthaṁ samudāgato tam arthaṁ abhisaṁbhāvayitvā vārāṇasyāṁ viharati śāstā devānāṁ ca manuṣyāṇāṁ ca ||
El Bienaventurado, el Perfectamente Despierto, habiendo realizado el propósito por el cual había venido al mundo, residía entonces en Vārāṇasī, como Maestro de dioses y de hombres.
tatra khalu bhagavāṁ āyuṣmantāṁ paṁcakāṁ bhadravargīyān āmantrayasi ||
Allí, el Bienaventurado se dirigió a los cinco venerables bhadravargīyas (los primeros monjes discípulos).
rūpaṁ bhikṣavo anātmā ||
Monjes, la forma (rūpa) no es el yo.
vedanā anātmā ||
La sensación (vedanā) no es el yo.
saṁjñā anātmā ||
La percepción (saṃjñā) no es el yo.
saṁskārā anātmā ||
Las formaciones mentales (saṃskāra) no son el yo.
vijñānaṁ anātmā ||
La conciencia (vijñāna) no es el yo.
idaṁ rūpaṁ ce bhikṣavaḥ ātmā abhaviṣyat,
Si la forma, monjes, fuera el yo,
na va rūpaṁ ābādhāya duḥkhāya saṁvarteta,
la forma no estaría sujeta a enfermedad ni sufrimiento,
ṛdhyāc ca rūpe kāmakārikatā — evaṁ me rūpaṁ bhavatu, evaṁ mā bhavatu.
y se podría decir: “Que mi forma sea así; que mi forma no sea así”.
yasmāc ca bhikṣavo rūpaṁ anātmā,
Pero puesto que, monjes, la forma no es el yo,
tasmād rūpaṁ bādhāya duḥkhāya saṁvartati,
por eso la forma conduce a la aflicción y al sufrimiento,
na cātra ṛdhyati kāmakārikatā — evaṁ me rūpaṁ bhavatu, evaṁ mā bhavatu.
y no hay dominio sobre ella para decir: “Que mi forma sea así; que mi forma no sea así”.
iyaṁ vedanā ce bhikṣavo ātmā abhaviṣyat,
Si la sensación fuera el yo, monjes,
na ca vedanā ābādhāya duḥkhāya saṁvartati,
no sería causa de enfermedad o sufrimiento,
ṛdhyā evaṁ vedanāyā kāmakārikatā — evaṁ me vedanā bhavatu, evaṁ mā bhavatu.
y se podría decir: “Que mi sensación sea así; que mi sensación no sea así”.
yasmād bhikṣavaḥ vedanā anātmā,
Pero puesto que, monjes, la sensación no es el yo,
tasmād vedanā ābādhāya duḥkhasamudayāya saṁvartati,
por eso la sensación conduce al surgimiento del sufrimiento,
na cātra ṛdhyati kāmakārikatā — evaṁ me vedanā bhavatu, evaṁ mā bhavatu.
y no hay dominio sobre ella para decir: “Que mi sensación sea así; que mi sensación no sea así”.
iyaṁ saṁjñā cet bhikṣavo ātmā abhaviṣyan,
Si la percepción fuera el yo, monjes,
na bhavati saṁjñā ābādhāya duḥkhāya,
no se convertiría en causa de aflicción o sufrimiento,
ṛdhyati ca kāmakārikatā — evaṁ me saṁjñā bhavatu, evaṁ mā bhavatu.
y se podría decir: “Que mi percepción sea así; que mi percepción no sea así”.
yasmād bhikṣavaḥ saṁjñā anātmā,
Pero puesto que, monjes, la percepción no es el yo,
tasmāt saṁjñā ābādhāya duḥkhāya saṁvartati,
por eso la percepción conduce a la aflicción y al sufrimiento,
na cātra ṛdhyati saṁjñāyā kāmakārikatā — evam eva saṁjñā bhavatu.
y no hay dominio sobre ella para decir: “Que mi percepción sea así; que mi percepción no sea así”.
saṁskārā bhikṣavaḥ ābādhāya,
Monjes, las formaciones mentales son causa de aflicción.
saṁskārā ced bhikṣavaḥ ātmā abhaviṣyan,
Si las formaciones fueran el yo,
na caite saṁskārā ābādhāya duḥkhāya saṁvartanti,
no conducirían a la enfermedad ni al sufrimiento,
ṛdhyā ca saṁskārāṇāṁ kāmakārikatā — evaṁ me saṁskāro bhavatu, evaṁ mā bhavatu.
y se podría decir: “Que mis formaciones sean así; que mis formaciones no sean así”.
yasmād bhikṣavaḥ saṁskārā anātmā,
Pero puesto que, monjes, las formaciones no son el yo,
tasmāt saṁskārā ābādhāya duḥkhāya saṁvartanti,
por eso conducen a la aflicción y al sufrimiento,
na cātra ṛdhyati kāmakārikatā — evaṁ me saṁskārā bhavantu, evaṁ mā bhavantu.
y no hay dominio sobre ellas para decir: “Que mis formaciones sean así; que mis formaciones no sean así”.
vijñānaṁ ced bhikṣavo ātmā abhaviṣyat,
Si la conciencia fuera el yo, monjes,
nedaṁ vijñānam ābādhāya duḥkhāya saṁvartati,
no se volvería causa de aflicción ni de sufrimiento,
ṛdhyec ca vijñānasya kāmakārikatā — evaṁ me vijñānaṁ bhavatu, evaṁ mā bhavatu.
y se podría decir: “Que mi conciencia sea así; que mi conciencia no sea así”.
yasmād bhikṣavo vijñānam anātmā,
Pero puesto que, monjes, la conciencia no es el yo,
tasmād vijñānaṁ ābādhāya duḥkhāya saṁvartati,
por eso la conciencia conduce a la aflicción y al sufrimiento,
na cātra ṛdhyati kāmakārikatā — evaṁ me vijñānaṁ bhavatu, evaṁ mā bhavatu.
y no hay dominio sobre ella para decir: “Que mi conciencia sea así; que mi conciencia no sea así”.
tasmād iha bhikṣavo evaṁ śikṣitavyaṁ ||
Por tanto, monjes, así debe entrenarse uno.
yat kiṁcid rūpaṁ adhyātmā vā bahirdhā vā audārikaṁ vā sūkṣmaṁ vā hīnaṁ vā praṇītaṁ vā yaṁ dūre antike vā atītānāgatapratyutpannaṁ vā,
Cualquier forma, interna o externa, burda o sutil, inferior o superior, lejana o cercana, pasada, futura o presente,
sarvaṁ rūpaṁ naitaṁ mama, naiṣo ’ham asmi, na etad ātmeti,
toda forma debe verse así: “Esto no es mío, esto no soy yo, esto no es mi yo”.
evam etaṁ yathābhūtaṁ samyakprajñayā draṣṭavyaṁ.
Así debe contemplarse con sabiduría correcta, tal como realmente es.
yā kācid vedanā yā kācit saṁjñā ye kecit saṁskārā yaṁ kiṁcid vijñānaṁ,
Toda sensación, toda percepción, todas las formaciones y cualquier conciencia,
adhyātmaṁ vā bahirdhā vā audārikaṁ vā sūkṣmaṁ vā hīnaṁ vā praṇītaṁ vā yaṁ dūre antike vā atītānāgatapratyutpannaṁ vā,
ya sean internas o externas, burdas o sutiles, inferiores o superiores, lejanas o cercanas, pasadas, futuras o presentes,
sarvaṁ vijñānaṁ naitaṁ mama, naiṣo ’ham asmi, na etam ātmeti.
deben contemplarse así: “Esto no es mío, esto no soy yo, esto no es mi yo”.
evam etaṁ yathābhūtaṁ samyakprajñayā draṣṭavyaṁ.
Así debe contemplarse con sabiduría correcta, tal como realmente es.
idam avocad bhagavāṁ vārāṇasyāṁ viharanto ṛṣivadane mṛgadāve ||
Así habló el Bienaventurado, mientras residía en Vārāṇasī, en el Parque de los Ciervos, en Ṛṣivadana.
imasmiṁ ca punar vyākaraṇe bhāṣyamāṇe āyuṣmata ājñātakauṇḍinyasya anupādāyāśravebhyaś cittaṁ vimuktaṁ,
Y mientras este discurso era pronunciado, la mente del venerable Aññāta Kauṇḍinya fue liberada de las impurezas por no aferrarse.
caturṇāṁ ca bhikṣūṇāṁ virajaṁ vigatamalaṁ dharmeṣu dharmacakṣu viśuddhaṁ,
Y en los otros cuatro monjes surgió el ojo del Dharma, puro, libre de manchas y de impurezas.
āyuṣmato aśvakisya bhadrikasya vāṣpasya mahānāmasya, triṁśatīnāṁ ca devakoṭīnāṁ virajaṁ vigatamalaṁ dharmeṣu dharmacakṣuṁ viśuddhaṁ.
También el venerable Aśvajit, Bhadrika, Vāṣpa y Mahānāma, y treinta mil devas alcanzaron el ojo del Dharma, puro y libre de impurezas.
āttamanā āyuṣmanto paṁcakā bhadravargikā bhagavato bhāṣitam abhyanande ||
Y los cinco venerables bhadravargīyas se alegraron del discurso del Bienaventurado.