
Animado por 2 conforeros de la talla de @Ananda y @Upasaka he resuelto publicar una encuesta. Es la primera que hago y no sé qué icono debo utilizar. Pero voy a probar.

Sería bueno, eficaz y de gran beneficio personal y ajeno que los parlamentarios y representantes de las cámaras de gobierno de España, tanto autonómicas como nacional, así como los representantes de las Monarquías constitucionales y Repúblicas federales de Europa en las sesiones del Parlamento europeo...y por extensión también en los órganos de gobierno de todas las naciones de América del Sur y EE.UU...aprendiesen y tuvieran algún conocimiento básico del Pāḷi: la palabra del Buddha, recitasen algún pasaje, y lo que es más importante, lo pusieran/pusieramos en práctica?
- Sí, es beneficioso y urgente que empiecen ya mismo.
Sí, es beneficioso, pero medianamente urgente.
Sí, es beneficioso, pero se puede dejar para mañana
1.4. Maggasacca
Tattha katamaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ — sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.
Tattha katamā sammādiṭṭhi? Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ — ayaṃ vuccati “sammādiṭṭhi”.
Tattha katamo sammāsaṅkappo? Nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṃsāsaṅkappo — ayaṃ vuccati “sammāsaṅkappo”.
Tattha katamā sammāvācā? Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī - ayaṃ vuccati “sammāvācā”.
Tattha katamo sammākammanto? Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī - ayaṃ vuccati “sammākammanto”.
Tattha katamo sammāājīvo? Idha ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappeti — ayaṃ vuccati “sammāājīvo”.
Tattha katamo sammāvāyāmo? Idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti, vāyamati, vīriyaṃ ārabhati, cittaṃ paggaṇhāti, padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti, vāyamati, vīriyaṃ ārabhati, cittaṃ paggaṇhāti, padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti, vāyamati, vīriyaṃ ārabhati, cittaṃ paggaṇhāti, padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti, vāyamati, vīriyaṃ ārabhati, cittaṃ paggaṇhāti, padahati. Ayaṃ vuccati “sammāvāyāmo”.
Tattha katamā sammāsati? Idha bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Vedanāsu… pe… citte… pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati “sammāsati”.
Tattha katamo sammāsamādhi? Idha bhikkhu vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā, ajjhattaṃ sampasādanaṃ, cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā, upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti— “upekkhako satimā sukhavihārī” ti, tatiyaṃ jhājnaṃ upashaami. Sukhassa ca pahānā, dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati “sammāsamādhi”.
Idaṃ vuccati “dukkhanirodhagāminī paṭipadā ariyasaccaṃ”.
https://suttacentral.net/vb4/pli/ms
Y un corto vídeo del Bhante sayadaw U Silananda sobre las conciencias de los arahants



Pd: si me pudieran indicar cómo se ponen las tablas para poder votar, se lo agradecería
